A 622-8 Bhīmasenapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 622/8
Title: Bhīmasenapūjāvidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 622-8 MTM Inventory No.: 11442
Title Bhīmasenapūjāvidhi
Remarks This is the first part of a MTM which also contains the text the Harisiddhipūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 30.2 x 9.5 cm
Folios 11
Lines per Folio 7
Date of Copying SAM (NS) 871
Place of Deposit NAK
Accession No. 1/96
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrībhīmadevāya namaḥ ||
pūjā yāya thāsa baṃ therake || jayamānaṇa ke(5)bo tayake || puṣpabhājana yācake || kebo ṅābo tayake || arghapātra sādhana yāya ||
oṃ adyatyādi || vākya || (6)
śrī saṃvarttā || brahmāni ||
rīrañjimūrttavarṇṇa śakala śivamayaṃ bhairavaṃ bhūtenāthaṃ
raudraṃ raudrāvatāraṃ jva(7)lati śikhaśikhā mūdrikeśī sudīrghaṃ
bhīmāṅga bhīmarūpaṃ kiṇikiṇita balaṃ vahlipādā trilokaṃ (17b1)
jvālāmālā kalālaṃ mama tu bhaya haraṃ bhairavaṃ tvaṃ namāmi ||
siddhir astu kriyārambhetyādi || || (exp. 7t4–7b1)
End
jathā vāna prabhāvānaṃtyādi || goya chāyake || cūpi pūjā || paśu tarpana || samaya chāyake bukaṃ || (b1) dakṣiṇā yācake || atra gandhādi || mohanī kāyāva deva ticake || sakale ticake || svāna kokā(2)yāva svāna biya yajamānayātā || bali visarjana yāya || śākṣi thāya kebo tayā kegola kā(3)yāva jayamāna biya sakalastāṃ biya || koṣana kāyake || (exp. 11t7–11b3)
Colophon
thvatena bhīmasena pūjā vidhiḥ || || (4)
❖ samvat 871 āṣāḍha śudi 12 sidhayakāva vidyāpīthayā vidyācājya ⟪ maṇiratnadhara⟫ (5) yatā biyā thva saṃphula sunānaṃ lobha yātasā pañcamāhāpāta julo || || śubham astu || (exp. 11b3–5)
Microfilm Details
Reel No. A 622/8b
Date of Filming 05-09-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps.7t–11b.
Catalogued by JM/KT
Date 23-03-2007
Bibliography